B 28-16 Śrīvidyāpīṭhamatasāra
Manuscript culture infobox
Filmed in: B 28/16
Title: Śrīvidyāpīṭhamatasāra
Dimensions: 31 x 6 cm x 161 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/379
Remarks:
Reel No. B 28/16(1)
Inventory No. 68988
Title Śrῑvidyāpῑṭhamatasāra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material palm-leaf
State incomplete
Size 31.0 x 6.0 cm
Binding Hole(s) 1, in the center-left
Folios 62
Lines per Folio 4
Foliation figures in the middle of the left-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/379
Manuscript Features
In this text 1–98 folios lost.
Excerpts
«Beginning»
mamottiṣṭhe(!) yad icche(!) siddhir uttamā |
visarjanaṃ tataḥ kuryād arghaṃ dattvā yathārthataḥ |
ya kṛṣṇā(!)yāgavaraṃ hy eta(!) mucyate bhavabandhanāt |
anena yoginīsiddhā sakṛtpūjāvimanataḥ(!) |
sarvvayāgādhike hy etha(!) maṃḍalaṃvaravarttini |
kathitaṃ sarahasyaṃ te sadya(!)śreyaskaraṃ paraṃ |
anena vidhinā devi yojayet saptabhir edinaṃ
sadā sarvva(!) pravarttate siddhakhecari(!)melakaṃ |
dvisaptāhād varārohe siddhiś ca samatāṃ vrajet |
tṛ(!)śa(!)ptāhasya yajanad(!) asya yāgasy ubhair api
ajaro hy amaraś caiva khecaryā saha modati(!) |
aṇimādiguṇopetā bhairavas ru tathā hi sahaḥ(!)
ruḍriḥ saha samāyukto(!) krīḍate sādhakottamaḥ (fol. 99v1–4)
«End»
ā❁❁❁❁❁cārya mama yajñaś ca sādhakaḥ putrakas tathā |
pūjanīyā prayatnena bhairavaṃ tu pati-jā (!)|
kathitaṃ te samāsena sārātsārajaganvike |
naṃdayaṃ durvvinīṣṇa(!) na māyācchdmacāriṇe |
kapaṭine lobhasaṃpanne mithyācānupāśake |
dātavyaṃ jñānasadbhāvaṃ mahābhaktā(!) na tu cetasā |
gurubhaktasamopetaṃ samayavratapālakaṃ |
dātavyaṃ paramaṃ jñānaṃ sarvvapāpaharaṃ śubhaṃ || ❁ || (fol. 161r4–116v2)
«Colophon»
iti lakṣapādādhike mahāsaṃhitāyāṃ dvādaśasāhasre vidyāpīṭhe matasāre trayoviṃśatitamaḥ paṭalaḥ || ❁ || matasāraṃ samāptaṃ || ❁ || maṃgalaṃ mahāśrī (fol. 161v2–3)
Microfilm Details
Reel No. B 28/16(1)
Date of Filming 06-10-1970
Exposures 65
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 18-02-2014
Bibliography